A 405-6 Camatkāracintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 405/6
Title: Camatkāracintāmaṇi
Dimensions: 19.8 x 9.1 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2919
Remarks:
Reel No. A 405-6 Inventory No. 13695
Title Camatkāracintāmaṇi
Author Nārāyaṇa Bhaṭṭa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 19.8 x 9.1 cm
Folios 14
Lines per Folio 6–8
Foliation figures on the verso, in the upper left-hand margin under the marginal title ca.ma. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/2919
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
lasat pītapaṭṭāmbaraṃ kṛṣṇacaṃdraṃ
mudā rādhayāliṃgi(2)taṃ vidhyutevaḥ (!) ||
ghanaṃ saṃpraṇameta[[ḥ]] (!) nārāyaṇākhye
camatkāraciṃtāmaṇau (!) (3) saṃpravakṣye || 1 ||
kvaṇat kiṃkiṇijālakolāhalādhyaṃ
lasat pitavāso vasānaṃ (4) calaṃtaṃ ||
jasodāṃgaṇe (!) yogīnām apyagamyaṃ
bhaje haṃ makuṃdaṃ (!) ghanasyāma[[va]]rṇaṃ || 2 || (fol. 1v1–4)
End
pitur no sukhaṃ karmago yasya ketu (!)
(3)yadā durbhagaṃ kaṣṭabhājaṃ karoti |
tadā vāhane pīḍitaṃ yātu eṣa
vṛṣā jālikanyā (4) suce śatrunāśaṃ || 10 ||
subhāgyā suvidhyādhiko darśanīyāḥ
sugātrāḥ sutejāḥ (5) suvastro pi tasya ||
dare pīḍyateḥ (!) saṃtatī durbhagāś ca
śikhi (!) lābhagaḥ sarvalābhaṃ karoti
(6) śikhī riṣphago vastiguhyaṃghninetre
rujā pīḍanaṃ mātulān naiva śarmā
sadā rājatulyaṃ (7) naraṃ sad vyayaṃ [[ta]]d
ripūṇāṃ vināśaṃ raṇe śau karotiḥ (!) || 12 || (fol. 14r2–7)
Colophon
iti camatkāraciṃtāmaṇi (!) samāptam śubham || || (fol. 14r7)
Microfilm Details
Reel No. A 405/6
Date of Filming 24-07-1972
Exposures 17
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 19-07-2007
Bibliography