A 405-6 Camatkāracintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 405/6
Title: Camatkāracintāmaṇi
Dimensions: 19.8 x 9.1 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2919
Remarks:


Reel No. A 405-6 Inventory No. 13695

Title Camatkāracintāmaṇi

Author Nārāyaṇa Bhaṭṭa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.8 x 9.1 cm

Folios 14

Lines per Folio 6–8

Foliation figures on the verso, in the upper left-hand margin under the marginal title ca.ma. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/2919

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

lasat pītapaṭṭāmbaraṃ kṛṣṇacaṃdraṃ

mudā rādhayāliṃgi(2)taṃ vidhyutevaḥ (!) ||

ghanaṃ saṃpraṇameta[[ḥ]] (!) nārāyaṇākhye

camatkāraciṃtāmaṇau (!) (3) saṃpravakṣye || 1 ||

kvaṇat kiṃkiṇijālakolāhalādhyaṃ

lasat pitavāso vasānaṃ (4) calaṃtaṃ ||

jasodāṃgaṇe (!) yogīnām apyagamyaṃ

bhaje haṃ makuṃdaṃ (!) ghanasyāma[[va]]rṇaṃ || 2 || (fol. 1v1–4)

End

pitur no sukhaṃ karmago yasya ketu (!)

(3)yadā durbhagaṃ kaṣṭabhājaṃ karoti |

tadā vāhane pīḍitaṃ yātu eṣa

vṛṣā jālikanyā (4) suce śatrunāśaṃ || 10 ||

subhāgyā suvidhyādhiko darśanīyāḥ

sugātrāḥ sutejāḥ (5) suvastro pi tasya ||

dare pīḍyateḥ (!) saṃtatī durbhagāś ca

śikhi (!) lābhagaḥ sarvalābhaṃ karoti

(6) śikhī riṣphago vastiguhyaṃghninetre

rujā pīḍanaṃ mātulān naiva śarmā

sadā rājatulyaṃ (7) naraṃ sad vyayaṃ [[ta]]d

ripūṇāṃ vināśaṃ raṇe śau karotiḥ (!) || 12 || (fol. 14r2–7)

Colophon

iti camatkāraciṃtāmaṇi (!) samāptam śubham || || (fol. 14r7)

Microfilm Details

Reel No. A 405/6

Date of Filming 24-07-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 19-07-2007

Bibliography